सुबन्तावली ?ध्वाङ्क्षणीय

Roma

पुमान्एकद्विबहु
प्रथमाध्वाङ्क्षणीयः ध्वाङ्क्षणीयौ ध्वाङ्क्षणीयाः
सम्बोधनम्ध्वाङ्क्षणीय ध्वाङ्क्षणीयौ ध्वाङ्क्षणीयाः
द्वितीयाध्वाङ्क्षणीयम् ध्वाङ्क्षणीयौ ध्वाङ्क्षणीयान्
तृतीयाध्वाङ्क्षणीयेन ध्वाङ्क्षणीयाभ्याम् ध्वाङ्क्षणीयैः ध्वाङ्क्षणीयेभिः
चतुर्थीध्वाङ्क्षणीयाय ध्वाङ्क्षणीयाभ्याम् ध्वाङ्क्षणीयेभ्यः
पञ्चमीध्वाङ्क्षणीयात् ध्वाङ्क्षणीयाभ्याम् ध्वाङ्क्षणीयेभ्यः
षष्ठीध्वाङ्क्षणीयस्य ध्वाङ्क्षणीययोः ध्वाङ्क्षणीयानाम्
सप्तमीध्वाङ्क्षणीये ध्वाङ्क्षणीययोः ध्वाङ्क्षणीयेषु

समास ध्वाङ्क्षणीय

अव्यय ॰ध्वाङ्क्षणीयम् ॰ध्वाङ्क्षणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria