Declension table of ?dhvaṃsyamānā

Deva

FeminineSingularDualPlural
Nominativedhvaṃsyamānā dhvaṃsyamāne dhvaṃsyamānāḥ
Vocativedhvaṃsyamāne dhvaṃsyamāne dhvaṃsyamānāḥ
Accusativedhvaṃsyamānām dhvaṃsyamāne dhvaṃsyamānāḥ
Instrumentaldhvaṃsyamānayā dhvaṃsyamānābhyām dhvaṃsyamānābhiḥ
Dativedhvaṃsyamānāyai dhvaṃsyamānābhyām dhvaṃsyamānābhyaḥ
Ablativedhvaṃsyamānāyāḥ dhvaṃsyamānābhyām dhvaṃsyamānābhyaḥ
Genitivedhvaṃsyamānāyāḥ dhvaṃsyamānayoḥ dhvaṃsyamānānām
Locativedhvaṃsyamānāyām dhvaṃsyamānayoḥ dhvaṃsyamānāsu

Adverb -dhvaṃsyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria