Declension table of ?dhvaṃsyamāna

Deva

MasculineSingularDualPlural
Nominativedhvaṃsyamānaḥ dhvaṃsyamānau dhvaṃsyamānāḥ
Vocativedhvaṃsyamāna dhvaṃsyamānau dhvaṃsyamānāḥ
Accusativedhvaṃsyamānam dhvaṃsyamānau dhvaṃsyamānān
Instrumentaldhvaṃsyamānena dhvaṃsyamānābhyām dhvaṃsyamānaiḥ dhvaṃsyamānebhiḥ
Dativedhvaṃsyamānāya dhvaṃsyamānābhyām dhvaṃsyamānebhyaḥ
Ablativedhvaṃsyamānāt dhvaṃsyamānābhyām dhvaṃsyamānebhyaḥ
Genitivedhvaṃsyamānasya dhvaṃsyamānayoḥ dhvaṃsyamānānām
Locativedhvaṃsyamāne dhvaṃsyamānayoḥ dhvaṃsyamāneṣu

Compound dhvaṃsyamāna -

Adverb -dhvaṃsyamānam -dhvaṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria