Declension table of ?dhvaṃsya

Deva

NeuterSingularDualPlural
Nominativedhvaṃsyam dhvaṃsye dhvaṃsyāni
Vocativedhvaṃsya dhvaṃsye dhvaṃsyāni
Accusativedhvaṃsyam dhvaṃsye dhvaṃsyāni
Instrumentaldhvaṃsyena dhvaṃsyābhyām dhvaṃsyaiḥ
Dativedhvaṃsyāya dhvaṃsyābhyām dhvaṃsyebhyaḥ
Ablativedhvaṃsyāt dhvaṃsyābhyām dhvaṃsyebhyaḥ
Genitivedhvaṃsyasya dhvaṃsyayoḥ dhvaṃsyānām
Locativedhvaṃsye dhvaṃsyayoḥ dhvaṃsyeṣu

Compound dhvaṃsya -

Adverb -dhvaṃsyam -dhvaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria