Declension table of ?dhvaṃsya

Deva

MasculineSingularDualPlural
Nominativedhvaṃsyaḥ dhvaṃsyau dhvaṃsyāḥ
Vocativedhvaṃsya dhvaṃsyau dhvaṃsyāḥ
Accusativedhvaṃsyam dhvaṃsyau dhvaṃsyān
Instrumentaldhvaṃsyena dhvaṃsyābhyām dhvaṃsyaiḥ dhvaṃsyebhiḥ
Dativedhvaṃsyāya dhvaṃsyābhyām dhvaṃsyebhyaḥ
Ablativedhvaṃsyāt dhvaṃsyābhyām dhvaṃsyebhyaḥ
Genitivedhvaṃsyasya dhvaṃsyayoḥ dhvaṃsyānām
Locativedhvaṃsye dhvaṃsyayoḥ dhvaṃsyeṣu

Compound dhvaṃsya -

Adverb -dhvaṃsyam -dhvaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria