Declension table of ?dhvaṃsitavyā

Deva

FeminineSingularDualPlural
Nominativedhvaṃsitavyā dhvaṃsitavye dhvaṃsitavyāḥ
Vocativedhvaṃsitavye dhvaṃsitavye dhvaṃsitavyāḥ
Accusativedhvaṃsitavyām dhvaṃsitavye dhvaṃsitavyāḥ
Instrumentaldhvaṃsitavyayā dhvaṃsitavyābhyām dhvaṃsitavyābhiḥ
Dativedhvaṃsitavyāyai dhvaṃsitavyābhyām dhvaṃsitavyābhyaḥ
Ablativedhvaṃsitavyāyāḥ dhvaṃsitavyābhyām dhvaṃsitavyābhyaḥ
Genitivedhvaṃsitavyāyāḥ dhvaṃsitavyayoḥ dhvaṃsitavyānām
Locativedhvaṃsitavyāyām dhvaṃsitavyayoḥ dhvaṃsitavyāsu

Adverb -dhvaṃsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria