Declension table of ?dhvaṃsitavya

Deva

NeuterSingularDualPlural
Nominativedhvaṃsitavyam dhvaṃsitavye dhvaṃsitavyāni
Vocativedhvaṃsitavya dhvaṃsitavye dhvaṃsitavyāni
Accusativedhvaṃsitavyam dhvaṃsitavye dhvaṃsitavyāni
Instrumentaldhvaṃsitavyena dhvaṃsitavyābhyām dhvaṃsitavyaiḥ
Dativedhvaṃsitavyāya dhvaṃsitavyābhyām dhvaṃsitavyebhyaḥ
Ablativedhvaṃsitavyāt dhvaṃsitavyābhyām dhvaṃsitavyebhyaḥ
Genitivedhvaṃsitavyasya dhvaṃsitavyayoḥ dhvaṃsitavyānām
Locativedhvaṃsitavye dhvaṃsitavyayoḥ dhvaṃsitavyeṣu

Compound dhvaṃsitavya -

Adverb -dhvaṃsitavyam -dhvaṃsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria