Declension table of ?dhvaṃsitavatī

Deva

FeminineSingularDualPlural
Nominativedhvaṃsitavatī dhvaṃsitavatyau dhvaṃsitavatyaḥ
Vocativedhvaṃsitavati dhvaṃsitavatyau dhvaṃsitavatyaḥ
Accusativedhvaṃsitavatīm dhvaṃsitavatyau dhvaṃsitavatīḥ
Instrumentaldhvaṃsitavatyā dhvaṃsitavatībhyām dhvaṃsitavatībhiḥ
Dativedhvaṃsitavatyai dhvaṃsitavatībhyām dhvaṃsitavatībhyaḥ
Ablativedhvaṃsitavatyāḥ dhvaṃsitavatībhyām dhvaṃsitavatībhyaḥ
Genitivedhvaṃsitavatyāḥ dhvaṃsitavatyoḥ dhvaṃsitavatīnām
Locativedhvaṃsitavatyām dhvaṃsitavatyoḥ dhvaṃsitavatīṣu

Compound dhvaṃsitavati - dhvaṃsitavatī -

Adverb -dhvaṃsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria