Declension table of ?dhvaṃsitavat

Deva

NeuterSingularDualPlural
Nominativedhvaṃsitavat dhvaṃsitavantī dhvaṃsitavatī dhvaṃsitavanti
Vocativedhvaṃsitavat dhvaṃsitavantī dhvaṃsitavatī dhvaṃsitavanti
Accusativedhvaṃsitavat dhvaṃsitavantī dhvaṃsitavatī dhvaṃsitavanti
Instrumentaldhvaṃsitavatā dhvaṃsitavadbhyām dhvaṃsitavadbhiḥ
Dativedhvaṃsitavate dhvaṃsitavadbhyām dhvaṃsitavadbhyaḥ
Ablativedhvaṃsitavataḥ dhvaṃsitavadbhyām dhvaṃsitavadbhyaḥ
Genitivedhvaṃsitavataḥ dhvaṃsitavatoḥ dhvaṃsitavatām
Locativedhvaṃsitavati dhvaṃsitavatoḥ dhvaṃsitavatsu

Adverb -dhvaṃsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria