Declension table of ?dhvaṃsitavat

Deva

MasculineSingularDualPlural
Nominativedhvaṃsitavān dhvaṃsitavantau dhvaṃsitavantaḥ
Vocativedhvaṃsitavan dhvaṃsitavantau dhvaṃsitavantaḥ
Accusativedhvaṃsitavantam dhvaṃsitavantau dhvaṃsitavataḥ
Instrumentaldhvaṃsitavatā dhvaṃsitavadbhyām dhvaṃsitavadbhiḥ
Dativedhvaṃsitavate dhvaṃsitavadbhyām dhvaṃsitavadbhyaḥ
Ablativedhvaṃsitavataḥ dhvaṃsitavadbhyām dhvaṃsitavadbhyaḥ
Genitivedhvaṃsitavataḥ dhvaṃsitavatoḥ dhvaṃsitavatām
Locativedhvaṃsitavati dhvaṃsitavatoḥ dhvaṃsitavatsu

Compound dhvaṃsitavat -

Adverb -dhvaṃsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria