Declension table of ?dhvaṃsiṣyat

Deva

MasculineSingularDualPlural
Nominativedhvaṃsiṣyan dhvaṃsiṣyantau dhvaṃsiṣyantaḥ
Vocativedhvaṃsiṣyan dhvaṃsiṣyantau dhvaṃsiṣyantaḥ
Accusativedhvaṃsiṣyantam dhvaṃsiṣyantau dhvaṃsiṣyataḥ
Instrumentaldhvaṃsiṣyatā dhvaṃsiṣyadbhyām dhvaṃsiṣyadbhiḥ
Dativedhvaṃsiṣyate dhvaṃsiṣyadbhyām dhvaṃsiṣyadbhyaḥ
Ablativedhvaṃsiṣyataḥ dhvaṃsiṣyadbhyām dhvaṃsiṣyadbhyaḥ
Genitivedhvaṃsiṣyataḥ dhvaṃsiṣyatoḥ dhvaṃsiṣyatām
Locativedhvaṃsiṣyati dhvaṃsiṣyatoḥ dhvaṃsiṣyatsu

Compound dhvaṃsiṣyat -

Adverb -dhvaṃsiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria