Declension table of ?dhvaṃsiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhvaṃsiṣyamāṇā dhvaṃsiṣyamāṇe dhvaṃsiṣyamāṇāḥ
Vocativedhvaṃsiṣyamāṇe dhvaṃsiṣyamāṇe dhvaṃsiṣyamāṇāḥ
Accusativedhvaṃsiṣyamāṇām dhvaṃsiṣyamāṇe dhvaṃsiṣyamāṇāḥ
Instrumentaldhvaṃsiṣyamāṇayā dhvaṃsiṣyamāṇābhyām dhvaṃsiṣyamāṇābhiḥ
Dativedhvaṃsiṣyamāṇāyai dhvaṃsiṣyamāṇābhyām dhvaṃsiṣyamāṇābhyaḥ
Ablativedhvaṃsiṣyamāṇāyāḥ dhvaṃsiṣyamāṇābhyām dhvaṃsiṣyamāṇābhyaḥ
Genitivedhvaṃsiṣyamāṇāyāḥ dhvaṃsiṣyamāṇayoḥ dhvaṃsiṣyamāṇānām
Locativedhvaṃsiṣyamāṇāyām dhvaṃsiṣyamāṇayoḥ dhvaṃsiṣyamāṇāsu

Adverb -dhvaṃsiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria