सुबन्तावली ?ध्वंसिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाध्वंसिष्यमाणः ध्वंसिष्यमाणौ ध्वंसिष्यमाणाः
सम्बोधनम्ध्वंसिष्यमाण ध्वंसिष्यमाणौ ध्वंसिष्यमाणाः
द्वितीयाध्वंसिष्यमाणम् ध्वंसिष्यमाणौ ध्वंसिष्यमाणान्
तृतीयाध्वंसिष्यमाणेन ध्वंसिष्यमाणाभ्याम् ध्वंसिष्यमाणैः ध्वंसिष्यमाणेभिः
चतुर्थीध्वंसिष्यमाणाय ध्वंसिष्यमाणाभ्याम् ध्वंसिष्यमाणेभ्यः
पञ्चमीध्वंसिष्यमाणात् ध्वंसिष्यमाणाभ्याम् ध्वंसिष्यमाणेभ्यः
षष्ठीध्वंसिष्यमाणस्य ध्वंसिष्यमाणयोः ध्वंसिष्यमाणानाम्
सप्तमीध्वंसिष्यमाणे ध्वंसिष्यमाणयोः ध्वंसिष्यमाणेषु

समास ध्वंसिष्यमाण

अव्यय ॰ध्वंसिष्यमाणम् ॰ध्वंसिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria