Declension table of ?dhvaṃsiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhvaṃsiṣyamāṇaḥ dhvaṃsiṣyamāṇau dhvaṃsiṣyamāṇāḥ
Vocativedhvaṃsiṣyamāṇa dhvaṃsiṣyamāṇau dhvaṃsiṣyamāṇāḥ
Accusativedhvaṃsiṣyamāṇam dhvaṃsiṣyamāṇau dhvaṃsiṣyamāṇān
Instrumentaldhvaṃsiṣyamāṇena dhvaṃsiṣyamāṇābhyām dhvaṃsiṣyamāṇaiḥ dhvaṃsiṣyamāṇebhiḥ
Dativedhvaṃsiṣyamāṇāya dhvaṃsiṣyamāṇābhyām dhvaṃsiṣyamāṇebhyaḥ
Ablativedhvaṃsiṣyamāṇāt dhvaṃsiṣyamāṇābhyām dhvaṃsiṣyamāṇebhyaḥ
Genitivedhvaṃsiṣyamāṇasya dhvaṃsiṣyamāṇayoḥ dhvaṃsiṣyamāṇānām
Locativedhvaṃsiṣyamāṇe dhvaṃsiṣyamāṇayoḥ dhvaṃsiṣyamāṇeṣu

Compound dhvaṃsiṣyamāṇa -

Adverb -dhvaṃsiṣyamāṇam -dhvaṃsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria