Declension table of ?dhvaṃsayitavyā

Deva

FeminineSingularDualPlural
Nominativedhvaṃsayitavyā dhvaṃsayitavye dhvaṃsayitavyāḥ
Vocativedhvaṃsayitavye dhvaṃsayitavye dhvaṃsayitavyāḥ
Accusativedhvaṃsayitavyām dhvaṃsayitavye dhvaṃsayitavyāḥ
Instrumentaldhvaṃsayitavyayā dhvaṃsayitavyābhyām dhvaṃsayitavyābhiḥ
Dativedhvaṃsayitavyāyai dhvaṃsayitavyābhyām dhvaṃsayitavyābhyaḥ
Ablativedhvaṃsayitavyāyāḥ dhvaṃsayitavyābhyām dhvaṃsayitavyābhyaḥ
Genitivedhvaṃsayitavyāyāḥ dhvaṃsayitavyayoḥ dhvaṃsayitavyānām
Locativedhvaṃsayitavyāyām dhvaṃsayitavyayoḥ dhvaṃsayitavyāsu

Adverb -dhvaṃsayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria