Declension table of ?dhvaṃsayitavya

Deva

NeuterSingularDualPlural
Nominativedhvaṃsayitavyam dhvaṃsayitavye dhvaṃsayitavyāni
Vocativedhvaṃsayitavya dhvaṃsayitavye dhvaṃsayitavyāni
Accusativedhvaṃsayitavyam dhvaṃsayitavye dhvaṃsayitavyāni
Instrumentaldhvaṃsayitavyena dhvaṃsayitavyābhyām dhvaṃsayitavyaiḥ
Dativedhvaṃsayitavyāya dhvaṃsayitavyābhyām dhvaṃsayitavyebhyaḥ
Ablativedhvaṃsayitavyāt dhvaṃsayitavyābhyām dhvaṃsayitavyebhyaḥ
Genitivedhvaṃsayitavyasya dhvaṃsayitavyayoḥ dhvaṃsayitavyānām
Locativedhvaṃsayitavye dhvaṃsayitavyayoḥ dhvaṃsayitavyeṣu

Compound dhvaṃsayitavya -

Adverb -dhvaṃsayitavyam -dhvaṃsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria