सुबन्तावली ?ध्वंसयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाध्वंसयितव्यः ध्वंसयितव्यौ ध्वंसयितव्याः
सम्बोधनम्ध्वंसयितव्य ध्वंसयितव्यौ ध्वंसयितव्याः
द्वितीयाध्वंसयितव्यम् ध्वंसयितव्यौ ध्वंसयितव्यान्
तृतीयाध्वंसयितव्येन ध्वंसयितव्याभ्याम् ध्वंसयितव्यैः ध्वंसयितव्येभिः
चतुर्थीध्वंसयितव्याय ध्वंसयितव्याभ्याम् ध्वंसयितव्येभ्यः
पञ्चमीध्वंसयितव्यात् ध्वंसयितव्याभ्याम् ध्वंसयितव्येभ्यः
षष्ठीध्वंसयितव्यस्य ध्वंसयितव्ययोः ध्वंसयितव्यानाम्
सप्तमीध्वंसयितव्ये ध्वंसयितव्ययोः ध्वंसयितव्येषु

समास ध्वंसयितव्य

अव्यय ॰ध्वंसयितव्यम् ॰ध्वंसयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria