Declension table of ?dhvaṃsayiṣyat

Deva

NeuterSingularDualPlural
Nominativedhvaṃsayiṣyat dhvaṃsayiṣyantī dhvaṃsayiṣyatī dhvaṃsayiṣyanti
Vocativedhvaṃsayiṣyat dhvaṃsayiṣyantī dhvaṃsayiṣyatī dhvaṃsayiṣyanti
Accusativedhvaṃsayiṣyat dhvaṃsayiṣyantī dhvaṃsayiṣyatī dhvaṃsayiṣyanti
Instrumentaldhvaṃsayiṣyatā dhvaṃsayiṣyadbhyām dhvaṃsayiṣyadbhiḥ
Dativedhvaṃsayiṣyate dhvaṃsayiṣyadbhyām dhvaṃsayiṣyadbhyaḥ
Ablativedhvaṃsayiṣyataḥ dhvaṃsayiṣyadbhyām dhvaṃsayiṣyadbhyaḥ
Genitivedhvaṃsayiṣyataḥ dhvaṃsayiṣyatoḥ dhvaṃsayiṣyatām
Locativedhvaṃsayiṣyati dhvaṃsayiṣyatoḥ dhvaṃsayiṣyatsu

Adverb -dhvaṃsayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria