Declension table of ?dhvaṃsayiṣyat

Deva

MasculineSingularDualPlural
Nominativedhvaṃsayiṣyan dhvaṃsayiṣyantau dhvaṃsayiṣyantaḥ
Vocativedhvaṃsayiṣyan dhvaṃsayiṣyantau dhvaṃsayiṣyantaḥ
Accusativedhvaṃsayiṣyantam dhvaṃsayiṣyantau dhvaṃsayiṣyataḥ
Instrumentaldhvaṃsayiṣyatā dhvaṃsayiṣyadbhyām dhvaṃsayiṣyadbhiḥ
Dativedhvaṃsayiṣyate dhvaṃsayiṣyadbhyām dhvaṃsayiṣyadbhyaḥ
Ablativedhvaṃsayiṣyataḥ dhvaṃsayiṣyadbhyām dhvaṃsayiṣyadbhyaḥ
Genitivedhvaṃsayiṣyataḥ dhvaṃsayiṣyatoḥ dhvaṃsayiṣyatām
Locativedhvaṃsayiṣyati dhvaṃsayiṣyatoḥ dhvaṃsayiṣyatsu

Compound dhvaṃsayiṣyat -

Adverb -dhvaṃsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria