Declension table of ?dhvaṃsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhvaṃsayiṣyantī dhvaṃsayiṣyantyau dhvaṃsayiṣyantyaḥ
Vocativedhvaṃsayiṣyanti dhvaṃsayiṣyantyau dhvaṃsayiṣyantyaḥ
Accusativedhvaṃsayiṣyantīm dhvaṃsayiṣyantyau dhvaṃsayiṣyantīḥ
Instrumentaldhvaṃsayiṣyantyā dhvaṃsayiṣyantībhyām dhvaṃsayiṣyantībhiḥ
Dativedhvaṃsayiṣyantyai dhvaṃsayiṣyantībhyām dhvaṃsayiṣyantībhyaḥ
Ablativedhvaṃsayiṣyantyāḥ dhvaṃsayiṣyantībhyām dhvaṃsayiṣyantībhyaḥ
Genitivedhvaṃsayiṣyantyāḥ dhvaṃsayiṣyantyoḥ dhvaṃsayiṣyantīnām
Locativedhvaṃsayiṣyantyām dhvaṃsayiṣyantyoḥ dhvaṃsayiṣyantīṣu

Compound dhvaṃsayiṣyanti - dhvaṃsayiṣyantī -

Adverb -dhvaṃsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria