Declension table of ?dhvaṃsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhvaṃsayiṣyamāṇā dhvaṃsayiṣyamāṇe dhvaṃsayiṣyamāṇāḥ
Vocativedhvaṃsayiṣyamāṇe dhvaṃsayiṣyamāṇe dhvaṃsayiṣyamāṇāḥ
Accusativedhvaṃsayiṣyamāṇām dhvaṃsayiṣyamāṇe dhvaṃsayiṣyamāṇāḥ
Instrumentaldhvaṃsayiṣyamāṇayā dhvaṃsayiṣyamāṇābhyām dhvaṃsayiṣyamāṇābhiḥ
Dativedhvaṃsayiṣyamāṇāyai dhvaṃsayiṣyamāṇābhyām dhvaṃsayiṣyamāṇābhyaḥ
Ablativedhvaṃsayiṣyamāṇāyāḥ dhvaṃsayiṣyamāṇābhyām dhvaṃsayiṣyamāṇābhyaḥ
Genitivedhvaṃsayiṣyamāṇāyāḥ dhvaṃsayiṣyamāṇayoḥ dhvaṃsayiṣyamāṇānām
Locativedhvaṃsayiṣyamāṇāyām dhvaṃsayiṣyamāṇayoḥ dhvaṃsayiṣyamāṇāsu

Adverb -dhvaṃsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria