सुबन्तावली ?ध्वंसयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाध्वंसयिष्यमाणा ध्वंसयिष्यमाणे ध्वंसयिष्यमाणाः
सम्बोधनम्ध्वंसयिष्यमाणे ध्वंसयिष्यमाणे ध्वंसयिष्यमाणाः
द्वितीयाध्वंसयिष्यमाणाम् ध्वंसयिष्यमाणे ध्वंसयिष्यमाणाः
तृतीयाध्वंसयिष्यमाणया ध्वंसयिष्यमाणाभ्याम् ध्वंसयिष्यमाणाभिः
चतुर्थीध्वंसयिष्यमाणायै ध्वंसयिष्यमाणाभ्याम् ध्वंसयिष्यमाणाभ्यः
पञ्चमीध्वंसयिष्यमाणायाः ध्वंसयिष्यमाणाभ्याम् ध्वंसयिष्यमाणाभ्यः
षष्ठीध्वंसयिष्यमाणायाः ध्वंसयिष्यमाणयोः ध्वंसयिष्यमाणानाम्
सप्तमीध्वंसयिष्यमाणायाम् ध्वंसयिष्यमाणयोः ध्वंसयिष्यमाणासु

अव्यय ॰ध्वंसयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria