Declension table of ?dhvaṃsayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhvaṃsayiṣyamāṇam dhvaṃsayiṣyamāṇe dhvaṃsayiṣyamāṇāni
Vocativedhvaṃsayiṣyamāṇa dhvaṃsayiṣyamāṇe dhvaṃsayiṣyamāṇāni
Accusativedhvaṃsayiṣyamāṇam dhvaṃsayiṣyamāṇe dhvaṃsayiṣyamāṇāni
Instrumentaldhvaṃsayiṣyamāṇena dhvaṃsayiṣyamāṇābhyām dhvaṃsayiṣyamāṇaiḥ
Dativedhvaṃsayiṣyamāṇāya dhvaṃsayiṣyamāṇābhyām dhvaṃsayiṣyamāṇebhyaḥ
Ablativedhvaṃsayiṣyamāṇāt dhvaṃsayiṣyamāṇābhyām dhvaṃsayiṣyamāṇebhyaḥ
Genitivedhvaṃsayiṣyamāṇasya dhvaṃsayiṣyamāṇayoḥ dhvaṃsayiṣyamāṇānām
Locativedhvaṃsayiṣyamāṇe dhvaṃsayiṣyamāṇayoḥ dhvaṃsayiṣyamāṇeṣu

Compound dhvaṃsayiṣyamāṇa -

Adverb -dhvaṃsayiṣyamāṇam -dhvaṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria