सुबन्तावली ?ध्वंसयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाध्वंसयिष्यमाणः ध्वंसयिष्यमाणौ ध्वंसयिष्यमाणाः
सम्बोधनम्ध्वंसयिष्यमाण ध्वंसयिष्यमाणौ ध्वंसयिष्यमाणाः
द्वितीयाध्वंसयिष्यमाणम् ध्वंसयिष्यमाणौ ध्वंसयिष्यमाणान्
तृतीयाध्वंसयिष्यमाणेन ध्वंसयिष्यमाणाभ्याम् ध्वंसयिष्यमाणैः ध्वंसयिष्यमाणेभिः
चतुर्थीध्वंसयिष्यमाणाय ध्वंसयिष्यमाणाभ्याम् ध्वंसयिष्यमाणेभ्यः
पञ्चमीध्वंसयिष्यमाणात् ध्वंसयिष्यमाणाभ्याम् ध्वंसयिष्यमाणेभ्यः
षष्ठीध्वंसयिष्यमाणस्य ध्वंसयिष्यमाणयोः ध्वंसयिष्यमाणानाम्
सप्तमीध्वंसयिष्यमाणे ध्वंसयिष्यमाणयोः ध्वंसयिष्यमाणेषु

समास ध्वंसयिष्यमाण

अव्यय ॰ध्वंसयिष्यमाणम् ॰ध्वंसयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria