Declension table of ?dhvaṃsayat

Deva

MasculineSingularDualPlural
Nominativedhvaṃsayan dhvaṃsayantau dhvaṃsayantaḥ
Vocativedhvaṃsayan dhvaṃsayantau dhvaṃsayantaḥ
Accusativedhvaṃsayantam dhvaṃsayantau dhvaṃsayataḥ
Instrumentaldhvaṃsayatā dhvaṃsayadbhyām dhvaṃsayadbhiḥ
Dativedhvaṃsayate dhvaṃsayadbhyām dhvaṃsayadbhyaḥ
Ablativedhvaṃsayataḥ dhvaṃsayadbhyām dhvaṃsayadbhyaḥ
Genitivedhvaṃsayataḥ dhvaṃsayatoḥ dhvaṃsayatām
Locativedhvaṃsayati dhvaṃsayatoḥ dhvaṃsayatsu

Compound dhvaṃsayat -

Adverb -dhvaṃsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria