Declension table of ?dhvaṃsayantī

Deva

FeminineSingularDualPlural
Nominativedhvaṃsayantī dhvaṃsayantyau dhvaṃsayantyaḥ
Vocativedhvaṃsayanti dhvaṃsayantyau dhvaṃsayantyaḥ
Accusativedhvaṃsayantīm dhvaṃsayantyau dhvaṃsayantīḥ
Instrumentaldhvaṃsayantyā dhvaṃsayantībhyām dhvaṃsayantībhiḥ
Dativedhvaṃsayantyai dhvaṃsayantībhyām dhvaṃsayantībhyaḥ
Ablativedhvaṃsayantyāḥ dhvaṃsayantībhyām dhvaṃsayantībhyaḥ
Genitivedhvaṃsayantyāḥ dhvaṃsayantyoḥ dhvaṃsayantīnām
Locativedhvaṃsayantyām dhvaṃsayantyoḥ dhvaṃsayantīṣu

Compound dhvaṃsayanti - dhvaṃsayantī -

Adverb -dhvaṃsayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria