Declension table of ?dhvaṃsayamānā

Deva

FeminineSingularDualPlural
Nominativedhvaṃsayamānā dhvaṃsayamāne dhvaṃsayamānāḥ
Vocativedhvaṃsayamāne dhvaṃsayamāne dhvaṃsayamānāḥ
Accusativedhvaṃsayamānām dhvaṃsayamāne dhvaṃsayamānāḥ
Instrumentaldhvaṃsayamānayā dhvaṃsayamānābhyām dhvaṃsayamānābhiḥ
Dativedhvaṃsayamānāyai dhvaṃsayamānābhyām dhvaṃsayamānābhyaḥ
Ablativedhvaṃsayamānāyāḥ dhvaṃsayamānābhyām dhvaṃsayamānābhyaḥ
Genitivedhvaṃsayamānāyāḥ dhvaṃsayamānayoḥ dhvaṃsayamānānām
Locativedhvaṃsayamānāyām dhvaṃsayamānayoḥ dhvaṃsayamānāsu

Adverb -dhvaṃsayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria