Declension table of ?dhvaṃsayamāna

Deva

NeuterSingularDualPlural
Nominativedhvaṃsayamānam dhvaṃsayamāne dhvaṃsayamānāni
Vocativedhvaṃsayamāna dhvaṃsayamāne dhvaṃsayamānāni
Accusativedhvaṃsayamānam dhvaṃsayamāne dhvaṃsayamānāni
Instrumentaldhvaṃsayamānena dhvaṃsayamānābhyām dhvaṃsayamānaiḥ
Dativedhvaṃsayamānāya dhvaṃsayamānābhyām dhvaṃsayamānebhyaḥ
Ablativedhvaṃsayamānāt dhvaṃsayamānābhyām dhvaṃsayamānebhyaḥ
Genitivedhvaṃsayamānasya dhvaṃsayamānayoḥ dhvaṃsayamānānām
Locativedhvaṃsayamāne dhvaṃsayamānayoḥ dhvaṃsayamāneṣu

Compound dhvaṃsayamāna -

Adverb -dhvaṃsayamānam -dhvaṃsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria