Declension table of ?dhvaṃsayamāna

Deva

MasculineSingularDualPlural
Nominativedhvaṃsayamānaḥ dhvaṃsayamānau dhvaṃsayamānāḥ
Vocativedhvaṃsayamāna dhvaṃsayamānau dhvaṃsayamānāḥ
Accusativedhvaṃsayamānam dhvaṃsayamānau dhvaṃsayamānān
Instrumentaldhvaṃsayamānena dhvaṃsayamānābhyām dhvaṃsayamānaiḥ dhvaṃsayamānebhiḥ
Dativedhvaṃsayamānāya dhvaṃsayamānābhyām dhvaṃsayamānebhyaḥ
Ablativedhvaṃsayamānāt dhvaṃsayamānābhyām dhvaṃsayamānebhyaḥ
Genitivedhvaṃsayamānasya dhvaṃsayamānayoḥ dhvaṃsayamānānām
Locativedhvaṃsayamāne dhvaṃsayamānayoḥ dhvaṃsayamāneṣu

Compound dhvaṃsayamāna -

Adverb -dhvaṃsayamānam -dhvaṃsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria