Declension table of ?dhvaṃsat

Deva

NeuterSingularDualPlural
Nominativedhvaṃsat dhvaṃsantī dhvaṃsatī dhvaṃsanti
Vocativedhvaṃsat dhvaṃsantī dhvaṃsatī dhvaṃsanti
Accusativedhvaṃsat dhvaṃsantī dhvaṃsatī dhvaṃsanti
Instrumentaldhvaṃsatā dhvaṃsadbhyām dhvaṃsadbhiḥ
Dativedhvaṃsate dhvaṃsadbhyām dhvaṃsadbhyaḥ
Ablativedhvaṃsataḥ dhvaṃsadbhyām dhvaṃsadbhyaḥ
Genitivedhvaṃsataḥ dhvaṃsatoḥ dhvaṃsatām
Locativedhvaṃsati dhvaṃsatoḥ dhvaṃsatsu

Adverb -dhvaṃsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria