Declension table of ?dhvaṃsat

Deva

MasculineSingularDualPlural
Nominativedhvaṃsan dhvaṃsantau dhvaṃsantaḥ
Vocativedhvaṃsan dhvaṃsantau dhvaṃsantaḥ
Accusativedhvaṃsantam dhvaṃsantau dhvaṃsataḥ
Instrumentaldhvaṃsatā dhvaṃsadbhyām dhvaṃsadbhiḥ
Dativedhvaṃsate dhvaṃsadbhyām dhvaṃsadbhyaḥ
Ablativedhvaṃsataḥ dhvaṃsadbhyām dhvaṃsadbhyaḥ
Genitivedhvaṃsataḥ dhvaṃsatoḥ dhvaṃsatām
Locativedhvaṃsati dhvaṃsatoḥ dhvaṃsatsu

Compound dhvaṃsat -

Adverb -dhvaṃsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria