Declension table of ?dhvaṃsantī

Deva

FeminineSingularDualPlural
Nominativedhvaṃsantī dhvaṃsantyau dhvaṃsantyaḥ
Vocativedhvaṃsanti dhvaṃsantyau dhvaṃsantyaḥ
Accusativedhvaṃsantīm dhvaṃsantyau dhvaṃsantīḥ
Instrumentaldhvaṃsantyā dhvaṃsantībhyām dhvaṃsantībhiḥ
Dativedhvaṃsantyai dhvaṃsantībhyām dhvaṃsantībhyaḥ
Ablativedhvaṃsantyāḥ dhvaṃsantībhyām dhvaṃsantībhyaḥ
Genitivedhvaṃsantyāḥ dhvaṃsantyoḥ dhvaṃsantīnām
Locativedhvaṃsantyām dhvaṃsantyoḥ dhvaṃsantīṣu

Compound dhvaṃsanti - dhvaṃsantī -

Adverb -dhvaṃsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria