Declension table of ?dhvaṃsamāna

Deva

NeuterSingularDualPlural
Nominativedhvaṃsamānam dhvaṃsamāne dhvaṃsamānāni
Vocativedhvaṃsamāna dhvaṃsamāne dhvaṃsamānāni
Accusativedhvaṃsamānam dhvaṃsamāne dhvaṃsamānāni
Instrumentaldhvaṃsamānena dhvaṃsamānābhyām dhvaṃsamānaiḥ
Dativedhvaṃsamānāya dhvaṃsamānābhyām dhvaṃsamānebhyaḥ
Ablativedhvaṃsamānāt dhvaṃsamānābhyām dhvaṃsamānebhyaḥ
Genitivedhvaṃsamānasya dhvaṃsamānayoḥ dhvaṃsamānānām
Locativedhvaṃsamāne dhvaṃsamānayoḥ dhvaṃsamāneṣu

Compound dhvaṃsamāna -

Adverb -dhvaṃsamānam -dhvaṃsamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria