Declension table of dhvaṃsa

Deva

MasculineSingularDualPlural
Nominativedhvaṃsaḥ dhvaṃsau dhvaṃsāḥ
Vocativedhvaṃsa dhvaṃsau dhvaṃsāḥ
Accusativedhvaṃsam dhvaṃsau dhvaṃsān
Instrumentaldhvaṃsena dhvaṃsābhyām dhvaṃsaiḥ dhvaṃsebhiḥ
Dativedhvaṃsāya dhvaṃsābhyām dhvaṃsebhyaḥ
Ablativedhvaṃsāt dhvaṃsābhyām dhvaṃsebhyaḥ
Genitivedhvaṃsasya dhvaṃsayoḥ dhvaṃsānām
Locativedhvaṃse dhvaṃsayoḥ dhvaṃseṣu

Compound dhvaṃsa -

Adverb -dhvaṃsam -dhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria