Declension table of ?dhuvatī

Deva

FeminineSingularDualPlural
Nominativedhuvatī dhuvatyau dhuvatyaḥ
Vocativedhuvati dhuvatyau dhuvatyaḥ
Accusativedhuvatīm dhuvatyau dhuvatīḥ
Instrumentaldhuvatyā dhuvatībhyām dhuvatībhiḥ
Dativedhuvatyai dhuvatībhyām dhuvatībhyaḥ
Ablativedhuvatyāḥ dhuvatībhyām dhuvatībhyaḥ
Genitivedhuvatyāḥ dhuvatyoḥ dhuvatīnām
Locativedhuvatyām dhuvatyoḥ dhuvatīṣu

Compound dhuvati - dhuvatī -

Adverb -dhuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria