Declension table of ?dhuvāna

Deva

NeuterSingularDualPlural
Nominativedhuvānam dhuvāne dhuvānāni
Vocativedhuvāna dhuvāne dhuvānāni
Accusativedhuvānam dhuvāne dhuvānāni
Instrumentaldhuvānena dhuvānābhyām dhuvānaiḥ
Dativedhuvānāya dhuvānābhyām dhuvānebhyaḥ
Ablativedhuvānāt dhuvānābhyām dhuvānebhyaḥ
Genitivedhuvānasya dhuvānayoḥ dhuvānānām
Locativedhuvāne dhuvānayoḥ dhuvāneṣu

Compound dhuvāna -

Adverb -dhuvānam -dhuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria