Declension table of ?dhuvāna

Deva

MasculineSingularDualPlural
Nominativedhuvānaḥ dhuvānau dhuvānāḥ
Vocativedhuvāna dhuvānau dhuvānāḥ
Accusativedhuvānam dhuvānau dhuvānān
Instrumentaldhuvānena dhuvānābhyām dhuvānaiḥ dhuvānebhiḥ
Dativedhuvānāya dhuvānābhyām dhuvānebhyaḥ
Ablativedhuvānāt dhuvānābhyām dhuvānebhyaḥ
Genitivedhuvānasya dhuvānayoḥ dhuvānānām
Locativedhuvāne dhuvānayoḥ dhuvāneṣu

Compound dhuvāna -

Adverb -dhuvānam -dhuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria