Declension table of dhūta

Deva

NeuterSingularDualPlural
Nominativedhūtam dhūte dhūtāni
Vocativedhūta dhūte dhūtāni
Accusativedhūtam dhūte dhūtāni
Instrumentaldhūtena dhūtābhyām dhūtaiḥ
Dativedhūtāya dhūtābhyām dhūtebhyaḥ
Ablativedhūtāt dhūtābhyām dhūtebhyaḥ
Genitivedhūtasya dhūtayoḥ dhūtānām
Locativedhūte dhūtayoḥ dhūteṣu

Compound dhūta -

Adverb -dhūtam -dhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria