Declension table of dhūta

Deva

MasculineSingularDualPlural
Nominativedhūtaḥ dhūtau dhūtāḥ
Vocativedhūta dhūtau dhūtāḥ
Accusativedhūtam dhūtau dhūtān
Instrumentaldhūtena dhūtābhyām dhūtaiḥ dhūtebhiḥ
Dativedhūtāya dhūtābhyām dhūtebhyaḥ
Ablativedhūtāt dhūtābhyām dhūtebhyaḥ
Genitivedhūtasya dhūtayoḥ dhūtānām
Locativedhūte dhūtayoḥ dhūteṣu

Compound dhūta -

Adverb -dhūtam -dhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria