Declension table of ?dhūsitavatī

Deva

FeminineSingularDualPlural
Nominativedhūsitavatī dhūsitavatyau dhūsitavatyaḥ
Vocativedhūsitavati dhūsitavatyau dhūsitavatyaḥ
Accusativedhūsitavatīm dhūsitavatyau dhūsitavatīḥ
Instrumentaldhūsitavatyā dhūsitavatībhyām dhūsitavatībhiḥ
Dativedhūsitavatyai dhūsitavatībhyām dhūsitavatībhyaḥ
Ablativedhūsitavatyāḥ dhūsitavatībhyām dhūsitavatībhyaḥ
Genitivedhūsitavatyāḥ dhūsitavatyoḥ dhūsitavatīnām
Locativedhūsitavatyām dhūsitavatyoḥ dhūsitavatīṣu

Compound dhūsitavati - dhūsitavatī -

Adverb -dhūsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria