Declension table of ?dhūsitavat

Deva

MasculineSingularDualPlural
Nominativedhūsitavān dhūsitavantau dhūsitavantaḥ
Vocativedhūsitavan dhūsitavantau dhūsitavantaḥ
Accusativedhūsitavantam dhūsitavantau dhūsitavataḥ
Instrumentaldhūsitavatā dhūsitavadbhyām dhūsitavadbhiḥ
Dativedhūsitavate dhūsitavadbhyām dhūsitavadbhyaḥ
Ablativedhūsitavataḥ dhūsitavadbhyām dhūsitavadbhyaḥ
Genitivedhūsitavataḥ dhūsitavatoḥ dhūsitavatām
Locativedhūsitavati dhūsitavatoḥ dhūsitavatsu

Compound dhūsitavat -

Adverb -dhūsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria