Declension table of ?dhūsita

Deva

NeuterSingularDualPlural
Nominativedhūsitam dhūsite dhūsitāni
Vocativedhūsita dhūsite dhūsitāni
Accusativedhūsitam dhūsite dhūsitāni
Instrumentaldhūsitena dhūsitābhyām dhūsitaiḥ
Dativedhūsitāya dhūsitābhyām dhūsitebhyaḥ
Ablativedhūsitāt dhūsitābhyām dhūsitebhyaḥ
Genitivedhūsitasya dhūsitayoḥ dhūsitānām
Locativedhūsite dhūsitayoḥ dhūsiteṣu

Compound dhūsita -

Adverb -dhūsitam -dhūsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria