Declension table of ?dhūsita

Deva

MasculineSingularDualPlural
Nominativedhūsitaḥ dhūsitau dhūsitāḥ
Vocativedhūsita dhūsitau dhūsitāḥ
Accusativedhūsitam dhūsitau dhūsitān
Instrumentaldhūsitena dhūsitābhyām dhūsitaiḥ dhūsitebhiḥ
Dativedhūsitāya dhūsitābhyām dhūsitebhyaḥ
Ablativedhūsitāt dhūsitābhyām dhūsitebhyaḥ
Genitivedhūsitasya dhūsitayoḥ dhūsitānām
Locativedhūsite dhūsitayoḥ dhūsiteṣu

Compound dhūsita -

Adverb -dhūsitam -dhūsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria