Declension table of ?dhūsayitavya

Deva

MasculineSingularDualPlural
Nominativedhūsayitavyaḥ dhūsayitavyau dhūsayitavyāḥ
Vocativedhūsayitavya dhūsayitavyau dhūsayitavyāḥ
Accusativedhūsayitavyam dhūsayitavyau dhūsayitavyān
Instrumentaldhūsayitavyena dhūsayitavyābhyām dhūsayitavyaiḥ dhūsayitavyebhiḥ
Dativedhūsayitavyāya dhūsayitavyābhyām dhūsayitavyebhyaḥ
Ablativedhūsayitavyāt dhūsayitavyābhyām dhūsayitavyebhyaḥ
Genitivedhūsayitavyasya dhūsayitavyayoḥ dhūsayitavyānām
Locativedhūsayitavye dhūsayitavyayoḥ dhūsayitavyeṣu

Compound dhūsayitavya -

Adverb -dhūsayitavyam -dhūsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria