Declension table of ?dhūsayiṣyat

Deva

MasculineSingularDualPlural
Nominativedhūsayiṣyan dhūsayiṣyantau dhūsayiṣyantaḥ
Vocativedhūsayiṣyan dhūsayiṣyantau dhūsayiṣyantaḥ
Accusativedhūsayiṣyantam dhūsayiṣyantau dhūsayiṣyataḥ
Instrumentaldhūsayiṣyatā dhūsayiṣyadbhyām dhūsayiṣyadbhiḥ
Dativedhūsayiṣyate dhūsayiṣyadbhyām dhūsayiṣyadbhyaḥ
Ablativedhūsayiṣyataḥ dhūsayiṣyadbhyām dhūsayiṣyadbhyaḥ
Genitivedhūsayiṣyataḥ dhūsayiṣyatoḥ dhūsayiṣyatām
Locativedhūsayiṣyati dhūsayiṣyatoḥ dhūsayiṣyatsu

Compound dhūsayiṣyat -

Adverb -dhūsayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria