Declension table of ?dhūsayiṣyantī

Deva

FeminineSingularDualPlural
Nominativedhūsayiṣyantī dhūsayiṣyantyau dhūsayiṣyantyaḥ
Vocativedhūsayiṣyanti dhūsayiṣyantyau dhūsayiṣyantyaḥ
Accusativedhūsayiṣyantīm dhūsayiṣyantyau dhūsayiṣyantīḥ
Instrumentaldhūsayiṣyantyā dhūsayiṣyantībhyām dhūsayiṣyantībhiḥ
Dativedhūsayiṣyantyai dhūsayiṣyantībhyām dhūsayiṣyantībhyaḥ
Ablativedhūsayiṣyantyāḥ dhūsayiṣyantībhyām dhūsayiṣyantībhyaḥ
Genitivedhūsayiṣyantyāḥ dhūsayiṣyantyoḥ dhūsayiṣyantīnām
Locativedhūsayiṣyantyām dhūsayiṣyantyoḥ dhūsayiṣyantīṣu

Compound dhūsayiṣyanti - dhūsayiṣyantī -

Adverb -dhūsayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria