सुबन्तावली ?धूसयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाधूसयिष्यन्ती धूसयिष्यन्त्यौ धूसयिष्यन्त्यः
सम्बोधनम्धूसयिष्यन्ति धूसयिष्यन्त्यौ धूसयिष्यन्त्यः
द्वितीयाधूसयिष्यन्तीम् धूसयिष्यन्त्यौ धूसयिष्यन्तीः
तृतीयाधूसयिष्यन्त्या धूसयिष्यन्तीभ्याम् धूसयिष्यन्तीभिः
चतुर्थीधूसयिष्यन्त्यै धूसयिष्यन्तीभ्याम् धूसयिष्यन्तीभ्यः
पञ्चमीधूसयिष्यन्त्याः धूसयिष्यन्तीभ्याम् धूसयिष्यन्तीभ्यः
षष्ठीधूसयिष्यन्त्याः धूसयिष्यन्त्योः धूसयिष्यन्तीनाम्
सप्तमीधूसयिष्यन्त्याम् धूसयिष्यन्त्योः धूसयिष्यन्तीषु

समास धूसयिष्यन्ति धूसयिष्यन्ती

अव्यय ॰धूसयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria