Declension table of ?dhūsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhūsayiṣyamāṇā dhūsayiṣyamāṇe dhūsayiṣyamāṇāḥ
Vocativedhūsayiṣyamāṇe dhūsayiṣyamāṇe dhūsayiṣyamāṇāḥ
Accusativedhūsayiṣyamāṇām dhūsayiṣyamāṇe dhūsayiṣyamāṇāḥ
Instrumentaldhūsayiṣyamāṇayā dhūsayiṣyamāṇābhyām dhūsayiṣyamāṇābhiḥ
Dativedhūsayiṣyamāṇāyai dhūsayiṣyamāṇābhyām dhūsayiṣyamāṇābhyaḥ
Ablativedhūsayiṣyamāṇāyāḥ dhūsayiṣyamāṇābhyām dhūsayiṣyamāṇābhyaḥ
Genitivedhūsayiṣyamāṇāyāḥ dhūsayiṣyamāṇayoḥ dhūsayiṣyamāṇānām
Locativedhūsayiṣyamāṇāyām dhūsayiṣyamāṇayoḥ dhūsayiṣyamāṇāsu

Adverb -dhūsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria