Declension table of ?dhūsayat

Deva

NeuterSingularDualPlural
Nominativedhūsayat dhūsayantī dhūsayatī dhūsayanti
Vocativedhūsayat dhūsayantī dhūsayatī dhūsayanti
Accusativedhūsayat dhūsayantī dhūsayatī dhūsayanti
Instrumentaldhūsayatā dhūsayadbhyām dhūsayadbhiḥ
Dativedhūsayate dhūsayadbhyām dhūsayadbhyaḥ
Ablativedhūsayataḥ dhūsayadbhyām dhūsayadbhyaḥ
Genitivedhūsayataḥ dhūsayatoḥ dhūsayatām
Locativedhūsayati dhūsayatoḥ dhūsayatsu

Adverb -dhūsayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria