Declension table of ?dhūsayat

Deva

MasculineSingularDualPlural
Nominativedhūsayan dhūsayantau dhūsayantaḥ
Vocativedhūsayan dhūsayantau dhūsayantaḥ
Accusativedhūsayantam dhūsayantau dhūsayataḥ
Instrumentaldhūsayatā dhūsayadbhyām dhūsayadbhiḥ
Dativedhūsayate dhūsayadbhyām dhūsayadbhyaḥ
Ablativedhūsayataḥ dhūsayadbhyām dhūsayadbhyaḥ
Genitivedhūsayataḥ dhūsayatoḥ dhūsayatām
Locativedhūsayati dhūsayatoḥ dhūsayatsu

Compound dhūsayat -

Adverb -dhūsayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria